Lesson4(名詞の格変化2)

戻る


既に習った名詞の格変化は、-aで終わる男性名詞と中性名詞だった。
今回は、-iで終わる男性名詞と女性名詞、-aaで終わる女性名詞の格変化を学ぼう。

1.-i で終わる男性名詞の格変化

agniが男性名詞か女性名詞かは、その活用形から判断できないが、 -i で終わる殆どの名詞は男性名詞である。

agni (男性名詞、火)
単数 両数 複数
主格 अग्निः अग्नी अग्नयः
目的格 अग्निम् अग्नी अग्नीन्
具格 अग्निना अग्निभ्याम् अग्निभिः
与格 अग्नये अग्निभ्याम् अग्निभ्यः
従格 अग्नेः अग्निभ्याम् अग्निभ्यः
属格 अग्नेः अग्न्योः अग्नीनाम्
処格 अग्नौ अग्न्योः अग्निषु
呼格 अग्ने अन्गी अग्नयः

2.-i で終わる女性名詞の格変化

कीर्ति(女性名詞、栄誉)
単数 両数 複数
主格 कीर्तिः कीर्ती कीर्तयः
目的格 कीर्तिम् कीर्ती कीर्तीः
具格 कीर्त्या कीर्तिभ्याम् कीर्तिभिः
与格 कीर्तये कीर्तिभ्याम् कीर्तिभ्यः
従格 कीर्तेः कीर्तिभ्याम् कीर्तिभ्यः
属格 कीर्तेः कीर्त्योः कीर्तीनाम्
処格 कीर्तौ कीर्त्योः कीर्तिषु
呼格 कीर्ते कीर्ती कीर्तयः

*具格単数、目的格複数を除き、他はagniと共通の変化

3.-aa で終わる女性名詞の格変化

-aa で終わる名詞は100%女性名詞。

senaa (女性名詞、軍隊)
単数 両数 複数
主格 सेना सेने सेनाः
目的格 सेनाम् सेने सेनाः
具格 सेनया सेनाभ्याम् सेनाभिः
与格 सेनायै सेनाभ्याम् सेनाभ्यः
従格 सेनायाः सेनाभ्याम् सेनाभ्यः
属格 सेनायाः सेनयोः सेनानाम्
処格 सेनायाम् सेनयोः सेनासु
呼格 सेने सेने सेनाः


注:सेनायै も सेनायाः も、次に母音が来ると सेनाया という同じ形になるので注意。詳しくは別項「सन्धि」のページを見よ。

次のレッスンに進む