Lesson11(-tR, -anの格変化)

1.raajan / naaman

-an で終わる語幹は、男性形か中性形である。まずは男性名詞 raajan の格変化を学ぶ。

raajan(男性名詞、王)の格変化
राजा राजानौ राजानः
राजानम् राजानौ राज्ञः
राज्ञा राजभ्याम् राजभिः
जाज्ञे राजभ्याम् राजभ्यः
राज्ञः राजभ्याम् राजभ्यः
राज्ञः राज्ञोः राज्ञाम्
राञ्ञि राज्ञोः राजसु
राजन् राजानौ राजानः

次に、中性名詞 naaman の格変化を学ぶ。男性名詞との違いに注意しなさい。

naaman(中性名詞、名前)の格変化
naama naamnii naamaani
naama naamnii naamaani
नाम्ना नामभ्याम् नामभिः
नाम्ने नामभ्याम् नामभ्यः
नाम्नः नामभ्याम् नामभ्यः
नाम्नः नाम्नोः नाम्नाम्
नाम्नि नाम्नोः नामसु
नामन् नाम्नी नामानि

注意:男性名詞は主格の3つの数、目的格の単数両数が強語幹、中性名詞は複数形の主格と目的格のみが強語幹(黄色の部分)。弱語幹では、संधिに従って、राज の場合 -j- に続く-n- が硬口蓋音化(-J-)する。नामन् の場合は、-म्न्- の組合せが可能なので、-n-は変化しない。आत्मन्(m. 自己) という語の場合、पद(語尾のつく)格以外の弱語幹のとき、-a- が -त्म्- と -n- の間に挟まる。何故なら、-त्म्न्- という組合せは不可能だからである。従って、具格単数は आत्मना、与格単数は आत्मने, などとなる。(しかし、両数の具格は आत्मभ्याम्)

2.दातृ の格変化

दातृ の -तृ は、英語の -एर् と同じように、行為者名詞を作る接尾辞に関係する。一般的に、-तृ はगुण化した語根に付け加えられるが、こうした種類の単語を覚えればよく、語根から行為者名詞を作る必要はない。

注意:राजन् のように、दातृ も強語幹、弱語幹、पाद(語尾)格の違いがある。

-तृ で終わる全ての名詞は男性名詞である。ただし、女性を表す親族名詞は例外(例:母)。

दातृ(男性名詞、布施者)の格変化
दाता दातारौ दातारः
दातारम् दातारौ दातॄन्
दात्रा दातृभ्याम् दातृभिः
दात्रे दातृभ्याम् दातृभ्यः
दातुः दातृभ्याम् दातृभ्यः
दातुः दात्रोः दातॄणाम्
दातरि दात्रोः दातृषु
दातर् दातारौ दातॄन्

पितृ, मातृ, 他の親族名詞(स्वसृ, 姉妹を除く)は、強語幹が -आर्- ではなく、-अर्-と変化する。つまり

पितृ(男性名詞、父)の格変化
पिता पितरौ पितरः
पितरम् पितरौ पितॄन्(=दातृと同じ)
以下、दातृと同じ

次のレッスンに進む