Lesson12(代名詞1)

1.代名詞(aham, tvam, sa)の格変化

aham, tvam, saは、それぞれ、1人称、2人称、3人称の代名詞である。aham(私)、tvam(あなた)は三つの性が全て同形である。しかし、sa(彼、彼女、それ、彼ら)には、異なった性で異なった形がある。
次の格変化を覚えなさい。
注意:二つの形が挙げられているところは、どちらの形も可能だが、後者の形は文章の冒頭や ca, eva, vaa などの前では使われない

aham(私)

aham aavaam vayam
मान् / मा आवाम् / नौ अस्मान् / नः
मया आवाभ्याम् अस्माभिः
मह्यम् / मे आवाभ्याम् / नौ अस्मभ्यम् / नः
मत् आवाभ्याम् अस्मत्
मम / मे आवयोः / नौ अस्माकम् / नः
मयि आवयोः अस्मसु

tvam(あなた)

tvam yuvaam yuuyam
त्वाम् / त्वा युवाम् / वाम् युष्मान् / वः
त्वया युवाभ्याम् युष्माभिः
तुभ्यम् / ते युवाभ्याम् / वाम् युष्मभ्यम् / वः
त्वत् युवाभ्याम् युष्मत्
तव / ते युवयोः / वाम् युष्माकम् / वः
त्वयि युवयोः युष्मासु

स の男性形(彼、それ(男性名詞に対して))

सः* तौ ते
तम् तौ तान्
तेन ताभ्याम् तैः
तस्मै ताभ्याम् तेभ्यः
तस्मात् ताभ्याम् तेभ्यः
तस्य तयोः तेषाम्
तस्मिन् तयोः तेषु

* सः(m.N.sg.)は、全ての子音の前で -H が脱落して स になる。

स の女性形(彼女、それ(女性名詞に対して))

सा ते ताः
ताम् ते ताः
तया ताभ्याम् ताभिः
तस्यै ताभ्याम् ताभ्यः
तस्याः ताभ्याम् ताभ्यः
तस्याः तयोः तासाम्
तस्याम् तयोः तासु

sa の中性形(それ(中性名詞に対して))

tat te taani
tat te taani
以下、男性形と同一
注意:3人称の代名詞(स)は、名詞や他の代名詞を特定する形容詞(その)としても使われる。つまり、तत् फलम् は「その果物」、स शिष्यः は「その生徒」、というように。別の代名詞を修飾する場合、स は訳さない方が良い。例えば、सो ऽहम्(=सः अहम्)は「私は」と訳す。(字義通りには「その私は」「私という者は」)

2.sakaazaの用法

「接近、面前」を意味する単語 sakaaza を用いて、副詞を作る。
tasya sakaazaat : 彼から(彼の目の前から)
tava sakaaze : あなたの側で(あなたの目の前で)
tava sakaazam : あなたの元へ(あなたの目の前へ)